A 436-22 Ādhānaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 436/22
Title: Ādhānaprayoga
Dimensions: 21.6 x 10 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7331
Remarks:


Reel No. A 436-22 Inventory No. 303

Title Ādhānaprayoga

Author Molhā Tryambaka

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.6 x 10.0 cm

Folios 35

Lines per Folio 12–13

Foliation fiugres in the lower right-hand margin of the verso

Scribe Śrīkṛṣṇa Dīkṣita "Laṭṭū"

Place of Deposit NAK

Accession No. 5/7331

Manuscript Features

|| molhākṛta ādhānaprāraṃbhaḥ || 35

molhātryambakakṛta ādhānaprayogaḥ

|| ādhānapustakaṃ (laṭṭū)

|| śrīkṛṣṇadīkṣitasyedaṃ ||

There are two exposures of fols. 1v–2r and 15v–16r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yad īkṣaṇād idaṃ viśvaṃ bhavaty ṛdhnoty avaiti ca ||

tam akṣayam ahaṃ devaṃ vaṃde dākṣāyaṇīdhavaṃ || 1 ||

yatkṛpāleśato pi syān mūko vācaspati svayaṃ ||

taṃ guruṃ naumi sarvajñam (ābu)vāśukla⟪dī⟫dīkṣitaṃ || 2 ||

natvā gaṇeśaṃ pratyūhadhvāṃtadivākaraṃ ||

samastavedatattvajñam āpastaṃbaṃ mahāmuniṃ || 3 || (fol. 1v1–3)

End

ubhayor araṇyor ekavṛkṣād āharaṇaṃ | anyatarāraṇī vṛkṣāṃtarād āharaṇenāgnyutpattiḥ || ity ādhānaṃ samāptaṃ || (fol. 35r7–8)

Colophon

iti molhātryaṃbakakṛtaḥ prayogaḥ samāptaḥ || śrīḥ ||

idaṃ pustakaṃ (laṭṭū)śrīkṛṣṇena likhitaṃ ||

bhādrapade māsi kṛṣṇapakṣe 14 caturdaśyāṃ gurau saṃvat 1825 ||    ||    ||

śrīr astu || (fol. 35r8–9)

Microfilm Details

Reel No. A 436/22

Date of Filming 27-10-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-08-2009

Bibliography